कृदन्तरूपाणि - परा + कच् + सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचिकचिषणम्
अनीयर्
पराचिकचिषणीयः - पराचिकचिषणीया
ण्वुल्
पराचिकचिषकः - पराचिकचिषिका
तुमुँन्
पराचिकचिषितुम्
तव्य
पराचिकचिषितव्यः - पराचिकचिषितव्या
तृच्
पराचिकचिषिता - पराचिकचिषित्री
ल्यप्
पराचिकचिष्य
क्तवतुँ
पराचिकचिषितवान् - पराचिकचिषितवती
क्त
पराचिकचिषितः - पराचिकचिषिता
शानच्
पराचिकचिषमाणः - पराचिकचिषमाणा
यत्
पराचिकचिष्यः - पराचिकचिष्या
अच्
पराचिकचिषः - पराचिकचिषा
घञ्
पराचिकचिषः
पराचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः