कृदन्तरूपाणि - वि + कच् + यङ्लुक् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचाकचनम्
अनीयर्
विचाकचनीयः - विचाकचनीया
ण्वुल्
विचाकाचकः - विचाकाचिका
तुमुँन्
विचाकचितुम्
तव्य
विचाकचितव्यः - विचाकचितव्या
तृच्
विचाकचिता - विचाकचित्री
ल्यप्
विचाकच्य
क्तवतुँ
विचाकचितवान् - विचाकचितवती
क्त
विचाकचितः - विचाकचिता
शतृँ
विचाकचन् - विचाकचती
ण्यत्
विचाकाच्यः - विचाकाच्या
अच्
विचाकचः - विचाकचा
घञ्
विचाकाचः
विचाकचा


सनादि प्रत्ययाः

उपसर्गाः