कृदन्तरूपाणि - सु + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकचनम्
अनीयर्
सुकचनीयः - सुकचनीया
ण्वुल्
सुकाचकः - सुकाचिका
तुमुँन्
सुकचितुम्
तव्य
सुकचितव्यः - सुकचितव्या
तृच्
सुकचिता - सुकचित्री
ल्यप्
सुकच्य
क्तवतुँ
सुकचितवान् - सुकचितवती
क्त
सुकचितः - सुकचिता
शानच्
सुकचमानः - सुकचमाना
ण्यत्
सुकाच्यः - सुकाच्या
अच्
सुकचः - सुकचा
घञ्
सुकाचः
क्तिन्
सुकक्तिः


सनादि प्रत्ययाः

उपसर्गाः