कृदन्तरूपाणि - प्रति + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभर्शनम्
अनीयर्
प्रतिभर्शनीयः - प्रतिभर्शनीया
ण्वुल्
प्रतिभर्शकः - प्रतिभर्शिका
तुमुँन्
प्रतिभर्शितुम्
तव्य
प्रतिभर्शितव्यः - प्रतिभर्शितव्या
तृच्
प्रतिभर्शिता - प्रतिभर्शित्री
ल्यप्
प्रतिभृश्य
क्तवतुँ
प्रतिभृष्टवान् - प्रतिभृष्टवती
क्त
प्रतिभृष्टः - प्रतिभृष्टा
शतृँ
प्रतिभृश्यन् - प्रतिभृश्यन्ती
क्यप्
प्रतिभृश्यः - प्रतिभृश्या
घञ्
प्रतिभर्शः
प्रतिभृशः - प्रतिभृशा
क्तिन्
प्रतिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः