कृदन्तरूपाणि - परा + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभर्शनम्
अनीयर्
पराभर्शनीयः - पराभर्शनीया
ण्वुल्
पराभर्शकः - पराभर्शिका
तुमुँन्
पराभर्शितुम्
तव्य
पराभर्शितव्यः - पराभर्शितव्या
तृच्
पराभर्शिता - पराभर्शित्री
ल्यप्
पराभृश्य
क्तवतुँ
पराभृष्टवान् - पराभृष्टवती
क्त
पराभृष्टः - पराभृष्टा
शतृँ
पराभृश्यन् - पराभृश्यन्ती
क्यप्
पराभृश्यः - पराभृश्या
घञ्
पराभर्शः
पराभृशः - पराभृशा
क्तिन्
पराभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः