कृदन्तरूपाणि - अधि + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभर्शनम्
अनीयर्
अधिभर्शनीयः - अधिभर्शनीया
ण्वुल्
अधिभर्शकः - अधिभर्शिका
तुमुँन्
अधिभर्शितुम्
तव्य
अधिभर्शितव्यः - अधिभर्शितव्या
तृच्
अधिभर्शिता - अधिभर्शित्री
ल्यप्
अधिभृश्य
क्तवतुँ
अधिभृष्टवान् - अधिभृष्टवती
क्त
अधिभृष्टः - अधिभृष्टा
शतृँ
अधिभृश्यन् - अधिभृश्यन्ती
क्यप्
अधिभृश्यः - अधिभृश्या
घञ्
अधिभर्शः
अधिभृशः - अधिभृशा
क्तिन्
अधिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः