कृदन्तरूपाणि - निस् + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भर्शनम्
अनीयर्
निर्भर्शनीयः - निर्भर्शनीया
ण्वुल्
निर्भर्शकः - निर्भर्शिका
तुमुँन्
निर्भर्शितुम्
तव्य
निर्भर्शितव्यः - निर्भर्शितव्या
तृच्
निर्भर्शिता - निर्भर्शित्री
ल्यप्
निर्भृश्य
क्तवतुँ
निर्भृष्टवान् - निर्भृष्टवती
क्त
निर्भृष्टः - निर्भृष्टा
शतृँ
निर्भृश्यन् - निर्भृश्यन्ती
क्यप्
निर्भृश्यः - निर्भृश्या
घञ्
निर्भर्शः
निर्भृशः - निर्भृशा
क्तिन्
निर्भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः