कृदन्तरूपाणि - अभि + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभर्शनम्
अनीयर्
अभिभर्शनीयः - अभिभर्शनीया
ण्वुल्
अभिभर्शकः - अभिभर्शिका
तुमुँन्
अभिभर्शितुम्
तव्य
अभिभर्शितव्यः - अभिभर्शितव्या
तृच्
अभिभर्शिता - अभिभर्शित्री
ल्यप्
अभिभृश्य
क्तवतुँ
अभिभृष्टवान् - अभिभृष्टवती
क्त
अभिभृष्टः - अभिभृष्टा
शतृँ
अभिभृश्यन् - अभिभृश्यन्ती
क्यप्
अभिभृश्यः - अभिभृश्या
घञ्
अभिभर्शः
अभिभृशः - अभिभृशा
क्तिन्
अभिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः