कृदन्तरूपाणि - नि + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभर्शनम्
अनीयर्
निभर्शनीयः - निभर्शनीया
ण्वुल्
निभर्शकः - निभर्शिका
तुमुँन्
निभर्शितुम्
तव्य
निभर्शितव्यः - निभर्शितव्या
तृच्
निभर्शिता - निभर्शित्री
ल्यप्
निभृश्य
क्तवतुँ
निभृष्टवान् - निभृष्टवती
क्त
निभृष्टः - निभृष्टा
शतृँ
निभृश्यन् - निभृश्यन्ती
क्यप्
निभृश्यः - निभृश्या
घञ्
निभर्शः
निभृशः - निभृशा
क्तिन्
निभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः