कृदन्तरूपाणि - परि + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभर्शनम्
अनीयर्
परिभर्शनीयः - परिभर्शनीया
ण्वुल्
परिभर्शकः - परिभर्शिका
तुमुँन्
परिभर्शितुम्
तव्य
परिभर्शितव्यः - परिभर्शितव्या
तृच्
परिभर्शिता - परिभर्शित्री
ल्यप्
परिभृश्य
क्तवतुँ
परिभृष्टवान् - परिभृष्टवती
क्त
परिभृष्टः - परिभृष्टा
शतृँ
परिभृश्यन् - परिभृश्यन्ती
क्यप्
परिभृश्यः - परिभृश्या
घञ्
परिभर्शः
परिभृशः - परिभृशा
क्तिन्
परिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः