कृदन्तरूपाणि - दुर् + भृश् - भृशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भर्शनम्
अनीयर्
दुर्भर्शनीयः - दुर्भर्शनीया
ण्वुल्
दुर्भर्शकः - दुर्भर्शिका
तुमुँन्
दुर्भर्शितुम्
तव्य
दुर्भर्शितव्यः - दुर्भर्शितव्या
तृच्
दुर्भर्शिता - दुर्भर्शित्री
ल्यप्
दुर्भृश्य
क्तवतुँ
दुर्भृष्टवान् - दुर्भृष्टवती
क्त
दुर्भृष्टः - दुर्भृष्टा
शतृँ
दुर्भृश्यन् - दुर्भृश्यन्ती
क्यप्
दुर्भृश्यः - दुर्भृश्या
घञ्
दुर्भर्शः
दुर्भृशः - दुर्भृशा
क्तिन्
दुर्भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः