कृदन्तरूपाणि - परि + स्तुच् + यङ् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोष्टुचनम्
अनीयर्
परितोष्टुचनीयः - परितोष्टुचनीया
ण्वुल्
परितोष्टुचकः - परितोष्टुचिका
तुमुँन्
परितोष्टुचितुम्
तव्य
परितोष्टुचितव्यः - परितोष्टुचितव्या
तृच्
परितोष्टुचिता - परितोष्टुचित्री
ल्यप्
परितोष्टुच्य
क्तवतुँ
परितोष्टुचितवान् - परितोष्टुचितवती
क्त
परितोष्टुचितः - परितोष्टुचिता
शानच्
परितोष्टुच्यमानः - परितोष्टुच्यमाना
यत्
परितोष्टुच्यः - परितोष्टुच्या
घञ्
परितोष्टुचः
परितोष्टुचा


सनादि प्रत्ययाः

उपसर्गाः