कृदन्तरूपाणि - परि + स्तुच् + णिच्+सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितुष्टोचयिषणम्
अनीयर्
परितुष्टोचयिषणीयः - परितुष्टोचयिषणीया
ण्वुल्
परितुष्टोचयिषकः - परितुष्टोचयिषिका
तुमुँन्
परितुष्टोचयिषितुम्
तव्य
परितुष्टोचयिषितव्यः - परितुष्टोचयिषितव्या
तृच्
परितुष्टोचयिषिता - परितुष्टोचयिषित्री
ल्यप्
परितुष्टोचयिष्य
क्तवतुँ
परितुष्टोचयिषितवान् - परितुष्टोचयिषितवती
क्त
परितुष्टोचयिषितः - परितुष्टोचयिषिता
शतृँ
परितुष्टोचयिषन् - परितुष्टोचयिषन्ती
शानच्
परितुष्टोचयिषमाणः - परितुष्टोचयिषमाणा
यत्
परितुष्टोचयिष्यः - परितुष्टोचयिष्या
अच्
परितुष्टोचयिषः - परितुष्टोचयिषा
घञ्
परितुष्टोचयिषः
परितुष्टोचयिषा


सनादि प्रत्ययाः

उपसर्गाः