कृदन्तरूपाणि - परि + स्तुच् + सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितुस्तुचिषणम् / परितुस्तोचिषणम्
अनीयर्
परितुस्तुचिषणीयः / परितुस्तोचिषणीयः - परितुस्तुचिषणीया / परितुस्तोचिषणीया
ण्वुल्
परितुस्तुचिषकः / परितुस्तोचिषकः - परितुस्तुचिषिका / परितुस्तोचिषिका
तुमुँन्
परितुस्तुचिषितुम् / परितुस्तोचिषितुम्
तव्य
परितुस्तुचिषितव्यः / परितुस्तोचिषितव्यः - परितुस्तुचिषितव्या / परितुस्तोचिषितव्या
तृच्
परितुस्तुचिषिता / परितुस्तोचिषिता - परितुस्तुचिषित्री / परितुस्तोचिषित्री
ल्यप्
परितुस्तुचिष्य / परितुस्तोचिष्य
क्तवतुँ
परितुस्तुचिषितवान् / परितुस्तोचिषितवान् - परितुस्तुचिषितवती / परितुस्तोचिषितवती
क्त
परितुस्तुचिषितः / परितुस्तोचिषितः - परितुस्तुचिषिता / परितुस्तोचिषिता
शानच्
परितुस्तुचिषमाणः / परितुस्तोचिषमाणः - परितुस्तुचिषमाणा / परितुस्तोचिषमाणा
यत्
परितुस्तुचिष्यः / परितुस्तोचिष्यः - परितुस्तुचिष्या / परितुस्तोचिष्या
अच्
परितुस्तुचिषः / परितुस्तोचिषः - परितुस्तुचिषा - परितुस्तोचिषा
घञ्
परितुस्तुचिषः / परितुस्तोचिषः
परितुस्तुचिषा / परितुस्तोचिषा


सनादि प्रत्ययाः

उपसर्गाः