कृदन्तरूपाणि - परि + स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्तोचनम्
अनीयर्
परिस्तोचनीयः - परिस्तोचनीया
ण्वुल्
परिस्तोचकः - परिस्तोचिका
तुमुँन्
परिस्तोचयितुम्
तव्य
परिस्तोचयितव्यः - परिस्तोचयितव्या
तृच्
परिस्तोचयिता - परिस्तोचयित्री
ल्यप्
परिस्तोच्य
क्तवतुँ
परिस्तोचितवान् - परिस्तोचितवती
क्त
परिस्तोचितः - परिस्तोचिता
शतृँ
परिस्तोचयन् - परिस्तोचयन्ती
शानच्
परिस्तोचयमानः - परिस्तोचयमाना
यत्
परिस्तोच्यः - परिस्तोच्या
अच्
परिस्तोचः - परिस्तोचा
युच्
परिस्तोचना


सनादि प्रत्ययाः

उपसर्गाः