कृदन्तरूपाणि - अभि + स्तुच् + णिच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्तोचनम्
अनीयर्
अभिस्तोचनीयः - अभिस्तोचनीया
ण्वुल्
अभिस्तोचकः - अभिस्तोचिका
तुमुँन्
अभिस्तोचयितुम्
तव्य
अभिस्तोचयितव्यः - अभिस्तोचयितव्या
तृच्
अभिस्तोचयिता - अभिस्तोचयित्री
ल्यप्
अभिस्तोच्य
क्तवतुँ
अभिस्तोचितवान् - अभिस्तोचितवती
क्त
अभिस्तोचितः - अभिस्तोचिता
शतृँ
अभिस्तोचयन् - अभिस्तोचयन्ती
शानच्
अभिस्तोचयमानः - अभिस्तोचयमाना
यत्
अभिस्तोच्यः - अभिस्तोच्या
अच्
अभिस्तोचः - अभिस्तोचा
युच्
अभिस्तोचना


सनादि प्रत्ययाः

उपसर्गाः