कृदन्तरूपाणि - अभि + स्तुच् + यङ्लुक् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोष्टोचनम्
अनीयर्
अभितोष्टोचनीयः - अभितोष्टोचनीया
ण्वुल्
अभितोष्टोचकः - अभितोष्टोचिका
तुमुँन्
अभितोष्टोचितुम्
तव्य
अभितोष्टोचितव्यः - अभितोष्टोचितव्या
तृच्
अभितोष्टोचिता - अभितोष्टोचित्री
ल्यप्
अभितोष्टुच्य
क्तवतुँ
अभितोष्टोचितवान् / अभितोष्टुचितवान् - अभितोष्टोचितवती / अभितोष्टुचितवती
क्त
अभितोष्टोचितः / अभितोष्टुचितः - अभितोष्टोचिता / अभितोष्टुचिता
शतृँ
अभितोष्टुचन् - अभितोष्टुचती
ण्यत्
अभितोष्टोच्यः - अभितोष्टोच्या
घञ्
अभितोष्टोचः
अभितोष्टुचः - अभितोष्टुचा
अभितोष्टोचा


सनादि प्रत्ययाः

उपसर्गाः