कृदन्तरूपाणि - अभि + स्तुच् + णिच्+सन् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितुष्टोचयिषणम्
अनीयर्
अभितुष्टोचयिषणीयः - अभितुष्टोचयिषणीया
ण्वुल्
अभितुष्टोचयिषकः - अभितुष्टोचयिषिका
तुमुँन्
अभितुष्टोचयिषितुम्
तव्य
अभितुष्टोचयिषितव्यः - अभितुष्टोचयिषितव्या
तृच्
अभितुष्टोचयिषिता - अभितुष्टोचयिषित्री
ल्यप्
अभितुष्टोचयिष्य
क्तवतुँ
अभितुष्टोचयिषितवान् - अभितुष्टोचयिषितवती
क्त
अभितुष्टोचयिषितः - अभितुष्टोचयिषिता
शतृँ
अभितुष्टोचयिषन् - अभितुष्टोचयिषन्ती
शानच्
अभितुष्टोचयिषमाणः - अभितुष्टोचयिषमाणा
यत्
अभितुष्टोचयिष्यः - अभितुष्टोचयिष्या
अच्
अभितुष्टोचयिषः - अभितुष्टोचयिषा
घञ्
अभितुष्टोचयिषः
अभितुष्टोचयिषा


सनादि प्रत्ययाः

उपसर्गाः