कृदन्तरूपाणि - अभि + स्तुच् + यङ् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोष्टुचनम्
अनीयर्
अभितोष्टुचनीयः - अभितोष्टुचनीया
ण्वुल्
अभितोष्टुचकः - अभितोष्टुचिका
तुमुँन्
अभितोष्टुचितुम्
तव्य
अभितोष्टुचितव्यः - अभितोष्टुचितव्या
तृच्
अभितोष्टुचिता - अभितोष्टुचित्री
ल्यप्
अभितोष्टुच्य
क्तवतुँ
अभितोष्टुचितवान् - अभितोष्टुचितवती
क्त
अभितोष्टुचितः - अभितोष्टुचिता
शानच्
अभितोष्टुच्यमानः - अभितोष्टुच्यमाना
यत्
अभितोष्टुच्यः - अभितोष्टुच्या
घञ्
अभितोष्टुचः
अभितोष्टुचा


सनादि प्रत्ययाः

उपसर्गाः