कृदन्तरूपाणि - प्रति + स्तुच् + यङ् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोष्टुचनम्
अनीयर्
प्रतितोष्टुचनीयः - प्रतितोष्टुचनीया
ण्वुल्
प्रतितोष्टुचकः - प्रतितोष्टुचिका
तुमुँन्
प्रतितोष्टुचितुम्
तव्य
प्रतितोष्टुचितव्यः - प्रतितोष्टुचितव्या
तृच्
प्रतितोष्टुचिता - प्रतितोष्टुचित्री
ल्यप्
प्रतितोष्टुच्य
क्तवतुँ
प्रतितोष्टुचितवान् - प्रतितोष्टुचितवती
क्त
प्रतितोष्टुचितः - प्रतितोष्टुचिता
शानच्
प्रतितोष्टुच्यमानः - प्रतितोष्टुच्यमाना
यत्
प्रतितोष्टुच्यः - प्रतितोष्टुच्या
घञ्
प्रतितोष्टुचः
प्रतितोष्टुचा


सनादि प्रत्ययाः

उपसर्गाः