कृदन्तरूपाणि - प्रति + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्तोचनम्
अनीयर्
प्रतिस्तोचनीयः - प्रतिस्तोचनीया
ण्वुल्
प्रतिस्तोचकः - प्रतिस्तोचिका
तुमुँन्
प्रतिस्तोचितुम्
तव्य
प्रतिस्तोचितव्यः - प्रतिस्तोचितव्या
तृच्
प्रतिस्तोचिता - प्रतिस्तोचित्री
ल्यप्
प्रतिस्तुच्य
क्तवतुँ
प्रतिस्तोचितवान् / प्रतिस्तुचितवान् - प्रतिस्तोचितवती / प्रतिस्तुचितवती
क्त
प्रतिस्तोचितः / प्रतिस्तुचितः - प्रतिस्तोचिता / प्रतिस्तुचिता
शानच्
प्रतिस्तोचमानः - प्रतिस्तोचमाना
ण्यत्
प्रतिस्तोच्यः - प्रतिस्तोच्या
घञ्
प्रतिस्तोचः
प्रतिस्तुचः - प्रतिस्तुचा
क्तिन्
प्रतिस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः