कृदन्तरूपाणि - परि + स्तुच् + यङ्लुक् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोष्टोचनम्
अनीयर्
परितोष्टोचनीयः - परितोष्टोचनीया
ण्वुल्
परितोष्टोचकः - परितोष्टोचिका
तुमुँन्
परितोष्टोचितुम्
तव्य
परितोष्टोचितव्यः - परितोष्टोचितव्या
तृच्
परितोष्टोचिता - परितोष्टोचित्री
ल्यप्
परितोष्टुच्य
क्तवतुँ
परितोष्टोचितवान् / परितोष्टुचितवान् - परितोष्टोचितवती / परितोष्टुचितवती
क्त
परितोष्टोचितः / परितोष्टुचितः - परितोष्टोचिता / परितोष्टुचिता
शतृँ
परितोष्टुचन् - परितोष्टुचती
ण्यत्
परितोष्टोच्यः - परितोष्टोच्या
घञ्
परितोष्टोचः
परितोष्टुचः - परितोष्टुचा
परितोष्टोचा


सनादि प्रत्ययाः

उपसर्गाः