कृदन्तरूपाणि - परि + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्तोचनम्
अनीयर्
परिस्तोचनीयः - परिस्तोचनीया
ण्वुल्
परिस्तोचकः - परिस्तोचिका
तुमुँन्
परिस्तोचितुम्
तव्य
परिस्तोचितव्यः - परिस्तोचितव्या
तृच्
परिस्तोचिता - परिस्तोचित्री
ल्यप्
परिस्तुच्य
क्तवतुँ
परिस्तोचितवान् / परिस्तुचितवान् - परिस्तोचितवती / परिस्तुचितवती
क्त
परिस्तोचितः / परिस्तुचितः - परिस्तोचिता / परिस्तुचिता
शानच्
परिस्तोचमानः - परिस्तोचमाना
ण्यत्
परिस्तोच्यः - परिस्तोच्या
घञ्
परिस्तोचः
परिस्तुचः - परिस्तुचा
क्तिन्
परिस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः