कृदन्तरूपाणि - परि + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्रौकणम्
अनीयर्
परित्रौकणीयः - परित्रौकणीया
ण्वुल्
परित्रौककः - परित्रौकिका
तुमुँन्
परित्रौकितुम्
तव्य
परित्रौकितव्यः - परित्रौकितव्या
तृच्
परित्रौकिता - परित्रौकित्री
ल्यप्
परित्रौक्य
क्तवतुँ
परित्रौकितवान् - परित्रौकितवती
क्त
परित्रौकितः - परित्रौकिता
शानच्
परित्रौकमाणः - परित्रौकमाणा
ण्यत्
परित्रौक्यः - परित्रौक्या
अच्
परित्रौकः - परित्रौका
घञ्
परित्रौकः
परित्रौका


सनादि प्रत्ययाः

उपसर्गाः