कृदन्तरूपाणि - अनु + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुत्रौकणम्
अनीयर्
अनुत्रौकणीयः - अनुत्रौकणीया
ण्वुल्
अनुत्रौककः - अनुत्रौकिका
तुमुँन्
अनुत्रौकितुम्
तव्य
अनुत्रौकितव्यः - अनुत्रौकितव्या
तृच्
अनुत्रौकिता - अनुत्रौकित्री
ल्यप्
अनुत्रौक्य
क्तवतुँ
अनुत्रौकितवान् - अनुत्रौकितवती
क्त
अनुत्रौकितः - अनुत्रौकिता
शानच्
अनुत्रौकमाणः - अनुत्रौकमाणा
ण्यत्
अनुत्रौक्यः - अनुत्रौक्या
अच्
अनुत्रौकः - अनुत्रौका
घञ्
अनुत्रौकः
अनुत्रौका


सनादि प्रत्ययाः

उपसर्गाः