कृदन्तरूपाणि - अति + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतित्रौकणम्
अनीयर्
अतित्रौकणीयः - अतित्रौकणीया
ण्वुल्
अतित्रौककः - अतित्रौकिका
तुमुँन्
अतित्रौकितुम्
तव्य
अतित्रौकितव्यः - अतित्रौकितव्या
तृच्
अतित्रौकिता - अतित्रौकित्री
ल्यप्
अतित्रौक्य
क्तवतुँ
अतित्रौकितवान् - अतित्रौकितवती
क्त
अतित्रौकितः - अतित्रौकिता
शानच्
अतित्रौकमाणः - अतित्रौकमाणा
ण्यत्
अतित्रौक्यः - अतित्रौक्या
अच्
अतित्रौकः - अतित्रौका
घञ्
अतित्रौकः
अतित्रौका


सनादि प्रत्ययाः

उपसर्गाः