कृदन्तरूपाणि - प्रति + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्रौकणम्
अनीयर्
प्रतित्रौकणीयः - प्रतित्रौकणीया
ण्वुल्
प्रतित्रौककः - प्रतित्रौकिका
तुमुँन्
प्रतित्रौकितुम्
तव्य
प्रतित्रौकितव्यः - प्रतित्रौकितव्या
तृच्
प्रतित्रौकिता - प्रतित्रौकित्री
ल्यप्
प्रतित्रौक्य
क्तवतुँ
प्रतित्रौकितवान् - प्रतित्रौकितवती
क्त
प्रतित्रौकितः - प्रतित्रौकिता
शानच्
प्रतित्रौकमाणः - प्रतित्रौकमाणा
ण्यत्
प्रतित्रौक्यः - प्रतित्रौक्या
अच्
प्रतित्रौकः - प्रतित्रौका
घञ्
प्रतित्रौकः
प्रतित्रौका


सनादि प्रत्ययाः

उपसर्गाः