कृदन्तरूपाणि - अपि + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपित्रौकणम्
अनीयर्
अपित्रौकणीयः - अपित्रौकणीया
ण्वुल्
अपित्रौककः - अपित्रौकिका
तुमुँन्
अपित्रौकितुम्
तव्य
अपित्रौकितव्यः - अपित्रौकितव्या
तृच्
अपित्रौकिता - अपित्रौकित्री
ल्यप्
अपित्रौक्य
क्तवतुँ
अपित्रौकितवान् - अपित्रौकितवती
क्त
अपित्रौकितः - अपित्रौकिता
शानच्
अपित्रौकमाणः - अपित्रौकमाणा
ण्यत्
अपित्रौक्यः - अपित्रौक्या
अच्
अपित्रौकः - अपित्रौका
घञ्
अपित्रौकः
अपित्रौका


सनादि प्रत्ययाः

उपसर्गाः