कृदन्तरूपाणि - दुर् + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्त्रौकणम्
अनीयर्
दुस्त्रौकणीयः - दुस्त्रौकणीया
ण्वुल्
दुस्त्रौककः - दुस्त्रौकिका
तुमुँन्
दुस्त्रौकितुम्
तव्य
दुस्त्रौकितव्यः - दुस्त्रौकितव्या
तृच्
दुस्त्रौकिता - दुस्त्रौकित्री
ल्यप्
दुस्त्रौक्य
क्तवतुँ
दुस्त्रौकितवान् - दुस्त्रौकितवती
क्त
दुस्त्रौकितः - दुस्त्रौकिता
शानच्
दुस्त्रौकमाणः - दुस्त्रौकमाणा
ण्यत्
दुस्त्रौक्यः - दुस्त्रौक्या
अच्
दुस्त्रौकः - दुस्त्रौका
घञ्
दुस्त्रौकः
दुस्त्रौका


सनादि प्रत्ययाः

उपसर्गाः