कृदन्तरूपाणि - वि + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वित्रौकणम्
अनीयर्
वित्रौकणीयः - वित्रौकणीया
ण्वुल्
वित्रौककः - वित्रौकिका
तुमुँन्
वित्रौकितुम्
तव्य
वित्रौकितव्यः - वित्रौकितव्या
तृच्
वित्रौकिता - वित्रौकित्री
ल्यप्
वित्रौक्य
क्तवतुँ
वित्रौकितवान् - वित्रौकितवती
क्त
वित्रौकितः - वित्रौकिता
शानच्
वित्रौकमाणः - वित्रौकमाणा
ण्यत्
वित्रौक्यः - वित्रौक्या
अच्
वित्रौकः - वित्रौका
घञ्
वित्रौकः
वित्रौका


सनादि प्रत्ययाः

उपसर्गाः