कृदन्तरूपाणि - नि + त्रौक् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्रौकणम्
अनीयर्
नित्रौकणीयः - नित्रौकणीया
ण्वुल्
नित्रौककः - नित्रौकिका
तुमुँन्
नित्रौकितुम्
तव्य
नित्रौकितव्यः - नित्रौकितव्या
तृच्
नित्रौकिता - नित्रौकित्री
ल्यप्
नित्रौक्य
क्तवतुँ
नित्रौकितवान् - नित्रौकितवती
क्त
नित्रौकितः - नित्रौकिता
शानच्
नित्रौकमाणः - नित्रौकमाणा
ण्यत्
नित्रौक्यः - नित्रौक्या
अच्
नित्रौकः - नित्रौका
घञ्
नित्रौकः
नित्रौका


सनादि प्रत्ययाः

उपसर्गाः