कृदन्तरूपाणि - नि + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवङ्खनम्
अनीयर्
निवङ्खनीयः - निवङ्खनीया
ण्वुल्
निवङ्खकः - निवङ्खिका
तुमुँन्
निवङ्खयितुम्
तव्य
निवङ्खयितव्यः - निवङ्खयितव्या
तृच्
निवङ्खयिता - निवङ्खयित्री
ल्यप्
निवङ्ख्य
क्तवतुँ
निवङ्खितवान् - निवङ्खितवती
क्त
निवङ्खितः - निवङ्खिता
शतृँ
निवङ्खयन् - निवङ्खयन्ती
शानच्
निवङ्खयमानः - निवङ्खयमाना
यत्
निवङ्ख्यः - निवङ्ख्या
अच्
निवङ्खः - निवङ्खा
युच्
निवङ्खना


सनादि प्रत्ययाः

उपसर्गाः