कृदन्तरूपाणि - सु + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवङ्खनम्
अनीयर्
सुवङ्खनीयः - सुवङ्खनीया
ण्वुल्
सुवङ्खकः - सुवङ्खिका
तुमुँन्
सुवङ्खयितुम्
तव्य
सुवङ्खयितव्यः - सुवङ्खयितव्या
तृच्
सुवङ्खयिता - सुवङ्खयित्री
ल्यप्
सुवङ्ख्य
क्तवतुँ
सुवङ्खितवान् - सुवङ्खितवती
क्त
सुवङ्खितः - सुवङ्खिता
शतृँ
सुवङ्खयन् - सुवङ्खयन्ती
शानच्
सुवङ्खयमानः - सुवङ्खयमाना
यत्
सुवङ्ख्यः - सुवङ्ख्या
अच्
सुवङ्खः - सुवङ्खा
युच्
सुवङ्खना


सनादि प्रत्ययाः

उपसर्गाः