कृदन्तरूपाणि - अभि + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवङ्खनम्
अनीयर्
अभिवङ्खनीयः - अभिवङ्खनीया
ण्वुल्
अभिवङ्खकः - अभिवङ्खिका
तुमुँन्
अभिवङ्खयितुम्
तव्य
अभिवङ्खयितव्यः - अभिवङ्खयितव्या
तृच्
अभिवङ्खयिता - अभिवङ्खयित्री
ल्यप्
अभिवङ्ख्य
क्तवतुँ
अभिवङ्खितवान् - अभिवङ्खितवती
क्त
अभिवङ्खितः - अभिवङ्खिता
शतृँ
अभिवङ्खयन् - अभिवङ्खयन्ती
शानच्
अभिवङ्खयमानः - अभिवङ्खयमाना
यत्
अभिवङ्ख्यः - अभिवङ्ख्या
अच्
अभिवङ्खः - अभिवङ्खा
युच्
अभिवङ्खना


सनादि प्रत्ययाः

उपसर्गाः