कृदन्तरूपाणि - अभि + वङ्ख् + सन् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवङ्खिषणम्
अनीयर्
अभिविवङ्खिषणीयः - अभिविवङ्खिषणीया
ण्वुल्
अभिविवङ्खिषकः - अभिविवङ्खिषिका
तुमुँन्
अभिविवङ्खिषितुम्
तव्य
अभिविवङ्खिषितव्यः - अभिविवङ्खिषितव्या
तृच्
अभिविवङ्खिषिता - अभिविवङ्खिषित्री
ल्यप्
अभिविवङ्खिष्य
क्तवतुँ
अभिविवङ्खिषितवान् - अभिविवङ्खिषितवती
क्त
अभिविवङ्खिषितः - अभिविवङ्खिषिता
शतृँ
अभिविवङ्खिषन् - अभिविवङ्खिषन्ती
यत्
अभिविवङ्खिष्यः - अभिविवङ्खिष्या
अच्
अभिविवङ्खिषः - अभिविवङ्खिषा
घञ्
अभिविवङ्खिषः
अभिविवङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः