कृदन्तरूपाणि - निस् + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वङ्खनम्
अनीयर्
निर्वङ्खनीयः - निर्वङ्खनीया
ण्वुल्
निर्वङ्खकः - निर्वङ्खिका
तुमुँन्
निर्वङ्खयितुम्
तव्य
निर्वङ्खयितव्यः - निर्वङ्खयितव्या
तृच्
निर्वङ्खयिता - निर्वङ्खयित्री
ल्यप्
निर्वङ्ख्य
क्तवतुँ
निर्वङ्खितवान् - निर्वङ्खितवती
क्त
निर्वङ्खितः - निर्वङ्खिता
शतृँ
निर्वङ्खयन् - निर्वङ्खयन्ती
शानच्
निर्वङ्खयमानः - निर्वङ्खयमाना
यत्
निर्वङ्ख्यः - निर्वङ्ख्या
अच्
निर्वङ्खः - निर्वङ्खा
युच्
निर्वङ्खना


सनादि प्रत्ययाः

उपसर्गाः