कृदन्तरूपाणि - दुस् + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वङ्खनम्
अनीयर्
दुर्वङ्खनीयः - दुर्वङ्खनीया
ण्वुल्
दुर्वङ्खकः - दुर्वङ्खिका
तुमुँन्
दुर्वङ्खयितुम्
तव्य
दुर्वङ्खयितव्यः - दुर्वङ्खयितव्या
तृच्
दुर्वङ्खयिता - दुर्वङ्खयित्री
ल्यप्
दुर्वङ्ख्य
क्तवतुँ
दुर्वङ्खितवान् - दुर्वङ्खितवती
क्त
दुर्वङ्खितः - दुर्वङ्खिता
शतृँ
दुर्वङ्खयन् - दुर्वङ्खयन्ती
शानच्
दुर्वङ्खयमानः - दुर्वङ्खयमाना
यत्
दुर्वङ्ख्यः - दुर्वङ्ख्या
अच्
दुर्वङ्खः - दुर्वङ्खा
युच्
दुर्वङ्खना


सनादि प्रत्ययाः

उपसर्गाः