कृदन्तरूपाणि - परि + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवङ्खनम्
अनीयर्
परिवङ्खनीयः - परिवङ्खनीया
ण्वुल्
परिवङ्खकः - परिवङ्खिका
तुमुँन्
परिवङ्खयितुम्
तव्य
परिवङ्खयितव्यः - परिवङ्खयितव्या
तृच्
परिवङ्खयिता - परिवङ्खयित्री
ल्यप्
परिवङ्ख्य
क्तवतुँ
परिवङ्खितवान् - परिवङ्खितवती
क्त
परिवङ्खितः - परिवङ्खिता
शतृँ
परिवङ्खयन् - परिवङ्खयन्ती
शानच्
परिवङ्खयमानः - परिवङ्खयमाना
यत्
परिवङ्ख्यः - परिवङ्ख्या
अच्
परिवङ्खः - परिवङ्खा
युच्
परिवङ्खना


सनादि प्रत्ययाः

उपसर्गाः