कृदन्तरूपाणि - वि + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवङ्खनम्
अनीयर्
विवङ्खनीयः - विवङ्खनीया
ण्वुल्
विवङ्खकः - विवङ्खिका
तुमुँन्
विवङ्खयितुम्
तव्य
विवङ्खयितव्यः - विवङ्खयितव्या
तृच्
विवङ्खयिता - विवङ्खयित्री
ल्यप्
विवङ्ख्य
क्तवतुँ
विवङ्खितवान् - विवङ्खितवती
क्त
विवङ्खितः - विवङ्खिता
शतृँ
विवङ्खयन् - विवङ्खयन्ती
शानच्
विवङ्खयमानः - विवङ्खयमाना
यत्
विवङ्ख्यः - विवङ्ख्या
अच्
विवङ्खः - विवङ्खा
युच्
विवङ्खना


सनादि प्रत्ययाः

उपसर्गाः