कृदन्तरूपाणि - नि + वङ्ख् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवङ्खनम्
अनीयर्
निवङ्खनीयः - निवङ्खनीया
ण्वुल्
निवङ्खकः - निवङ्खिका
तुमुँन्
निवङ्खितुम्
तव्य
निवङ्खितव्यः - निवङ्खितव्या
तृच्
निवङ्खिता - निवङ्खित्री
ल्यप्
निवङ्ख्य
क्तवतुँ
निवङ्खितवान् - निवङ्खितवती
क्त
निवङ्खितः - निवङ्खिता
शतृँ
निवङ्खन् - निवङ्खन्ती
ण्यत्
निवङ्ख्यः - निवङ्ख्या
अच्
निवङ्खः - निवङ्खा
घञ्
निवङ्खः
निवङ्खा


सनादि प्रत्ययाः

उपसर्गाः