कृदन्तरूपाणि - निर् + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गूर्दनम्
अनीयर्
निर्गूर्दनीयः - निर्गूर्दनीया
ण्वुल्
निर्गूर्दकः - निर्गूर्दिका
तुमुँन्
निर्गूर्दयितुम्
तव्य
निर्गूर्दयितव्यः - निर्गूर्दयितव्या
तृच्
निर्गूर्दयिता - निर्गूर्दयित्री
ल्यप्
निर्गूर्द्य
क्तवतुँ
निर्गूर्दितवान् - निर्गूर्दितवती
क्त
निर्गूर्दितः - निर्गूर्दिता
शतृँ
निर्गूर्दयन् - निर्गूर्दयन्ती
शानच्
निर्गूर्दयमानः - निर्गूर्दयमाना
यत्
निर्गूर्द्यः - निर्गूर्द्या
अच्
निर्गूर्दः - निर्गूर्दा
युच्
निर्गूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः