कृदन्तरूपाणि - दुस् + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गूर्दनम्
अनीयर्
दुर्गूर्दनीयः - दुर्गूर्दनीया
ण्वुल्
दुर्गूर्दकः - दुर्गूर्दिका
तुमुँन्
दुर्गूर्दयितुम्
तव्य
दुर्गूर्दयितव्यः - दुर्गूर्दयितव्या
तृच्
दुर्गूर्दयिता - दुर्गूर्दयित्री
ल्यप्
दुर्गूर्द्य
क्तवतुँ
दुर्गूर्दितवान् - दुर्गूर्दितवती
क्त
दुर्गूर्दितः - दुर्गूर्दिता
शतृँ
दुर्गूर्दयन् - दुर्गूर्दयन्ती
शानच्
दुर्गूर्दयमानः - दुर्गूर्दयमाना
यत्
दुर्गूर्द्यः - दुर्गूर्द्या
अच्
दुर्गूर्दः - दुर्गूर्दा
युच्
दुर्गूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः