कृदन्तरूपाणि - अप + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगूर्दनम्
अनीयर्
अपगूर्दनीयः - अपगूर्दनीया
ण्वुल्
अपगूर्दकः - अपगूर्दिका
तुमुँन्
अपगूर्दयितुम्
तव्य
अपगूर्दयितव्यः - अपगूर्दयितव्या
तृच्
अपगूर्दयिता - अपगूर्दयित्री
ल्यप्
अपगूर्द्य
क्तवतुँ
अपगूर्दितवान् - अपगूर्दितवती
क्त
अपगूर्दितः - अपगूर्दिता
शतृँ
अपगूर्दयन् - अपगूर्दयन्ती
शानच्
अपगूर्दयमानः - अपगूर्दयमाना
यत्
अपगूर्द्यः - अपगूर्द्या
अच्
अपगूर्दः - अपगूर्दा
युच्
अपगूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः