कृदन्तरूपाणि - सम् + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गूर्दनम् / संगूर्दनम्
अनीयर्
सङ्गूर्दनीयः / संगूर्दनीयः - सङ्गूर्दनीया / संगूर्दनीया
ण्वुल्
सङ्गूर्दकः / संगूर्दकः - सङ्गूर्दिका / संगूर्दिका
तुमुँन्
सङ्गूर्दयितुम् / संगूर्दयितुम्
तव्य
सङ्गूर्दयितव्यः / संगूर्दयितव्यः - सङ्गूर्दयितव्या / संगूर्दयितव्या
तृच्
सङ्गूर्दयिता / संगूर्दयिता - सङ्गूर्दयित्री / संगूर्दयित्री
ल्यप्
सङ्गूर्द्य / संगूर्द्य
क्तवतुँ
सङ्गूर्दितवान् / संगूर्दितवान् - सङ्गूर्दितवती / संगूर्दितवती
क्त
सङ्गूर्दितः / संगूर्दितः - सङ्गूर्दिता / संगूर्दिता
शतृँ
सङ्गूर्दयन् / संगूर्दयन् - सङ्गूर्दयन्ती / संगूर्दयन्ती
शानच्
सङ्गूर्दयमानः / संगूर्दयमानः - सङ्गूर्दयमाना / संगूर्दयमाना
यत्
सङ्गूर्द्यः / संगूर्द्यः - सङ्गूर्द्या / संगूर्द्या
अच्
सङ्गूर्दः / संगूर्दः - सङ्गूर्दा - संगूर्दा
युच्
सङ्गूर्दना / संगूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः