कृदन्तरूपाणि - गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गूर्दनम्
अनीयर्
गूर्दनीयः - गूर्दनीया
ण्वुल्
गूर्दकः - गूर्दिका
तुमुँन्
गूर्दयितुम्
तव्य
गूर्दयितव्यः - गूर्दयितव्या
तृच्
गूर्दयिता - गूर्दयित्री
क्त्वा
गूर्दयित्वा
क्तवतुँ
गूर्दितवान् - गूर्दितवती
क्त
गूर्दितः - गूर्दिता
शतृँ
गूर्दयन् - गूर्दयन्ती
शानच्
गूर्दयमानः - गूर्दयमाना
यत्
गूर्द्यः - गूर्द्या
अच्
गूर्दः - गूर्दा
युच्
गूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः