कृदन्तरूपाणि - परा + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागूर्दनम्
अनीयर्
परागूर्दनीयः - परागूर्दनीया
ण्वुल्
परागूर्दकः - परागूर्दिका
तुमुँन्
परागूर्दयितुम्
तव्य
परागूर्दयितव्यः - परागूर्दयितव्या
तृच्
परागूर्दयिता - परागूर्दयित्री
ल्यप्
परागूर्द्य
क्तवतुँ
परागूर्दितवान् - परागूर्दितवती
क्त
परागूर्दितः - परागूर्दिता
शतृँ
परागूर्दयन् - परागूर्दयन्ती
शानच्
परागूर्दयमानः - परागूर्दयमाना
यत्
परागूर्द्यः - परागूर्द्या
अच्
परागूर्दः - परागूर्दा
युच्
परागूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः