कृदन्तरूपाणि - प्र + गूर्द् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगूर्दनम्
अनीयर्
प्रगूर्दनीयः - प्रगूर्दनीया
ण्वुल्
प्रगूर्दकः - प्रगूर्दिका
तुमुँन्
प्रगूर्दयितुम्
तव्य
प्रगूर्दयितव्यः - प्रगूर्दयितव्या
तृच्
प्रगूर्दयिता - प्रगूर्दयित्री
ल्यप्
प्रगूर्द्य
क्तवतुँ
प्रगूर्दितवान् - प्रगूर्दितवती
क्त
प्रगूर्दितः - प्रगूर्दिता
शतृँ
प्रगूर्दयन् - प्रगूर्दयन्ती
शानच्
प्रगूर्दयमानः - प्रगूर्दयमाना
यत्
प्रगूर्द्यः - प्रगूर्द्या
अच्
प्रगूर्दः - प्रगूर्दा
युच्
प्रगूर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः