कृदन्तरूपाणि - अप + गूर्द् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगुर्दनम्
अनीयर्
अपगुर्दनीयः - अपगुर्दनीया
ण्वुल्
अपगुर्दकः - अपगुर्दिका
तुमुँन्
अपगुर्दितुम्
तव्य
अपगुर्दितव्यः - अपगुर्दितव्या
तृच्
अपगुर्दिता - अपगुर्दित्री
ल्यप्
अपगुर्द्य
क्तवतुँ
अपगुर्दितवान् - अपगुर्दितवती
क्त
अपगुर्दितः - अपगुर्दिता
शानच्
अपगुर्दमानः - अपगुर्दमाना
यत्
अपगुर्द्यः - अपगुर्द्या
अच्
अपगुर्दः - अपगुर्दा
घञ्
अपगुर्दः
क्तिन्
अपगुर्तिः / अपगुर्त्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः