कृदन्तरूपाणि - निर् + गूर्द् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गुर्दनम्
अनीयर्
निर्गुर्दनीयः - निर्गुर्दनीया
ण्वुल्
निर्गुर्दकः - निर्गुर्दिका
तुमुँन्
निर्गुर्दितुम्
तव्य
निर्गुर्दितव्यः - निर्गुर्दितव्या
तृच्
निर्गुर्दिता - निर्गुर्दित्री
ल्यप्
निर्गुर्द्य
क्तवतुँ
निर्गुर्दितवान् - निर्गुर्दितवती
क्त
निर्गुर्दितः - निर्गुर्दिता
शानच्
निर्गुर्दमानः - निर्गुर्दमाना
यत्
निर्गुर्द्यः - निर्गुर्द्या
अच्
निर्गुर्दः - निर्गुर्दा
घञ्
निर्गुर्दः
क्तिन्
निर्गुर्तिः / निर्गुर्त्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः