कृदन्तरूपाणि - उत् + मच् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्माचनम् / उद्माचनम्
अनीयर्
उन्माचनीयः / उद्माचनीयः - उन्माचनीया / उद्माचनीया
ण्वुल्
उन्माचकः / उद्माचकः - उन्माचिका / उद्माचिका
तुमुँन्
उन्माचयितुम् / उद्माचयितुम्
तव्य
उन्माचयितव्यः / उद्माचयितव्यः - उन्माचयितव्या / उद्माचयितव्या
तृच्
उन्माचयिता / उद्माचयिता - उन्माचयित्री / उद्माचयित्री
ल्यप्
उन्माच्य / उद्माच्य
क्तवतुँ
उन्माचितवान् / उद्माचितवान् - उन्माचितवती / उद्माचितवती
क्त
उन्माचितः / उद्माचितः - उन्माचिता / उद्माचिता
शतृँ
उन्माचयन् / उद्माचयन् - उन्माचयन्ती / उद्माचयन्ती
शानच्
उन्माचयमानः / उद्माचयमानः - उन्माचयमाना / उद्माचयमाना
यत्
उन्माच्यः / उद्माच्यः - उन्माच्या / उद्माच्या
अच्
उन्माचः / उद्माचः - उन्माचा - उद्माचा
युच्
उन्माचना / उद्माचना


सनादि प्रत्ययाः

उपसर्गाः